A 554-18 Pāṇinīyaśikṣā
Manuscript culture infobox
Filmed in: A 554/18
Title: Pāṇinīyaśikṣā
Dimensions: 21.2 x 9.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6285
Remarks:
Reel No. A 554-18
Inventory No. 49219
Title Pāṇinīyaśikṣā
Remarks
Author ascribed to Pāṇini
Subject Vyākaraṇa
Language Sanskrit
Text Features Text on Sanskrit phonetics (śikṣā) originally in 60 anuṣṭubh verses (= Ṛk recension / ṛkśākhīyā).
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 21.2 x 9.9 cm
Binding Hole
Folios 17
Lines per Folio 3
Foliation
Place of Deposit NAK
Accession No. 5/6285
Manuscript Features
Of the originally 60 anuṣṭubh verses of the text, only the following verses are extant: 1–26; 35–40; and 47–51. According to the approximate number of verses per folio, the original number of folios may have been about 36–40.
On one folio (verses 19–20, exposure 11 top = fol. 9v) the head strokes of the akṣaras are omitted, thus giving the script the appearance of the Gujarātī type of script.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
- atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā
- śāstrānupūrvaṃ tadvidyā (!) yathoktaṃ lokavedayoḥ 1
- prasiddham api śabdārtham avijñātam abuddhibhiḥ
- punar vyaktīkariṣyāmi vāca uccāraṇe vidhim 2
- triṣaṣṭiś catuḥṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ
- prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayambhuvā 3
- svarā viṃśatir ekaś ca sparśānāṃ pañcaviṃśatiḥ
- yādayaś ca smṛtā hy aṣṭau catvāraś ca yamāḥ smṛtāḥ 4
- anusvāro visargaś ca ḥkaḥpau<ref>Here, instead of visarga, the signs jihvāmūlīya and upadhmānīya are actually written.</ref> cāpi parāśritau
- duḥspṛṣṭaś ceti vijñeyo ḷkāraḥ pluta eva ca 5 1
- ātmā buddhyā samety ārthān mano yuṅkte vivakṣayā
- manaḥ kāyāgnim āhanti sa prerayati mārutam 6
- mārutas turasi (!) caran mandraṃ janayati svaram
- prātaḥ savanayogaṃ taṃ chando gāyatram āśritam 7
- kaṇṭhe mādhyaṃdinayugam madhyamaṃ traiṣṭubhānugam
- tāraṃ tārtīyasavanaṃ śīrṣaṇyaṃ jāgatānugam 8
- sodīrṇo mūrdhny abhihato vaktram āpadya mārutaḥ
- varṇāñ janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ 9
- (exp. 3 top–7 top = fol. 1v1–5v1)
End
- bṛhaspatir iti hy udāttam indrābṛhaspatī iti tryudāttam (!) 47
- anudātto hridi jñeyo mūrdhny udātta udāhṛtaḥ
- svaritaḥ karṇamūlīyaḥ sarvāsye pracayaḥ smṛtaḥ 48 9
- cāṣas tu vadate mātrā (!) dvimātraṃ tv eva vāyasaḥ
- śikhī rauti trimātraṃ tu nakulas tv ardhamātrakam 49
- kutīrthād āgataṃ dagdham apavarṇaṃ ca bhakṣitam
- na tasya pāṭhe mokṣo ʼsti pāpā(he)r iva kilbiṣāt 50
- sutīrthād āgataṃ vyaktaṃ svāmnāyyaṃ suvyavasthitam
- susvareṇa suvaktreṇa prayuktaṃ brahma rā-<ref>I.e. rājate.</ref>
(exp. 17 top–19)
Microfilm Details
Reel No. A 554/18
Date of Filming 08-05-1973
Exposures 20
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by OH
Date 18-08-2006
Bibliography
- Pāṇinīya Śikṣā or The Śikṣā Vedaṅga ascribed to Pāṇini (being the most ancient work on Indo-Aryan Phonetics). Crit. edited in all its five recensions with an introduction, translation and notes together with its two commentaries by Manomohan Ghosh. Calcutta 1938.
<references/>