A 554-18 Pāṇinīyaśikṣā

Manuscript culture infobox

Filmed in: A 554/18
Title: Pāṇinīyaśikṣā
Dimensions: 21.2 x 9.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6285
Remarks:


Reel No. A 554-18

Inventory No. 49219

Title Pāṇinīyaśikṣā

Remarks

Author ascribed to Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Text Features Text on Sanskrit phonetics (śikṣā) originally in 60 anuṣṭubh verses (= Ṛk recension / ṛkśākhīyā).

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.2 x 9.9 cm

Binding Hole

Folios 17

Lines per Folio 3

Foliation

Place of Deposit NAK

Accession No. 5/6285

Manuscript Features

Of the originally 60 anuṣṭubh verses of the text, only the following verses are extant: 1–26; 35–40; and 47–51. According to the approximate number of verses per folio, the original number of folios may have been about 36–40.

On one folio (verses 19–20, exposure 11 top = fol. 9v) the head strokes of the akṣaras are omitted, thus giving the script the appearance of the Gujarātī type of script.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā
śāstrānupūrvaṃ tadvidyā (!) yathoktaṃ lokavedayoḥ 1
prasiddham api śabdārtham avijñātam abuddhibhiḥ
punar vyaktīkariṣyāmi vāca uccāraṇe vidhim 2
triṣaṣṭiś catuḥṣaṣṭir vā varṇāḥ śaṃbhumate matāḥ
prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayambhuvā 3
svarā viṃśatir ekaś ca sparśānāṃ pañcaviṃśatiḥ
yādayaś ca smṛtā hy aṣṭau catvāraś ca yamāḥ smṛtāḥ 4
anusvāro visargaś ca ḥkaḥpau<ref>Here, instead of visarga, the signs jihvāmūlīya and upadhmānīya are actually written.</ref> cāpi parāśritau
duḥspṛṣṭaś ceti vijñeyo ḷkāraḥ pluta eva ca 5 1
ātmā buddhyā samety ārthān mano yuṅkte vivakṣayā
manaḥ kāyāgnim āhanti sa prerayati mārutam 6
mārutas turasi (!) caran mandraṃ janayati svaram
prātaḥ savanayogaṃ taṃ chando gāyatram āśritam 7
kaṇṭhe mādhyaṃdinayugam madhyamaṃ traiṣṭubhānugam
tāraṃ tārtīyasavanaṃ śīrṣaṇyaṃ jāgatānugam 8
sodīrṇo mūrdhny abhihato vaktram āpadya mārutaḥ
varṇāñ janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ 9
(exp. 3 top–7 top = fol. 1v1–5v1)

End

bṛhaspatir iti hy udāttam indrābṛhaspatī iti tryudāttam (!) 47
anudātto hridi jñeyo mūrdhny udātta udāhṛtaḥ
svaritaḥ karṇamūlīyaḥ sarvāsye pracayaḥ smṛtaḥ 48 9
cāṣas tu vadate mātrā (!) dvimātraṃ tv eva vāyasaḥ
śikhī rauti trimātraṃ tu nakulas tv ardhamātrakam 49
kutīrthād āgataṃ dagdham apavarṇaṃ ca bhakṣitam
na tasya pāṭhe mokṣo ʼsti pāpā(he)r iva kilbiṣāt 50
sutīrthād āgataṃ vyaktaṃ svāmnāyyaṃ suvyavasthitam
susvareṇa suvaktreṇa prayuktaṃ brahma rā-<ref>I.e. rājate.</ref>

(exp. 17 top–19)

Microfilm Details

Reel No. A 554/18

Date of Filming 08-05-1973

Exposures 20

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 18-08-2006

Bibliography

  • Pāṇinīya Śikṣā or The Śikṣā Vedaṅga ascribed to Pāṇini (being the most ancient work on Indo-Aryan Phonetics). Crit. edited in all its five recensions with an introduction, translation and notes together with its two commentaries by Manomohan Ghosh. Calcutta 1938.

<references/>